सामग्री पर जाएँ

व्यायत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यायतम्, त्रि, (विशेषेण आयतम् ।) व्यापृतम् । दैर्घ्यम् । (यथा, शाकुन्तले । २ । “अपचितमपि गात्रं व्यायतत्वादलक्ष्यं । गिरिचर इव नागः प्राणसारं विभर्त्ति ॥”) दृढम् । अतिशयः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यायत¦ त्रि॰ वि + आ + यम--क्त।

१ दीर्घे

२ व्यापृते

३ दृढे

४ अतिशये च मेदि॰। भावे--क्त।

५ दैर्घ्ये

६ आयामे चन॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यायत¦ mfn. (-तः-ता-तं)
1. Busy, occupied.
2. Long.
3. Hard, firm.
4. Much, excessive. E. वि and आङ् before यम् to stop, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यायत [vyāyata], p. p.

Long, extended; युवा युगव्यायतबाहुरंसलः R.3.34.

Expanded, wide open.

Exercised, disciplined.

Busy, engaged, occupied.

Hard, firm.

Strong, intense, excessive.

Mighty, powerful.

Deep; व्यायतपातमक्षिणोत् Ku.5.54.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यायत/ व्य्-आयत mfn. drawn asunder , separated (in अव्य्) RPra1t.

व्यायत/ व्य्-आयत mfn. opened , expanded(See. comp. )

व्यायत/ व्य्-आयत mfn. long , wide , distant , far(See. comp. )

व्यायत/ व्य्-आयत mfn. hard , firm , strong R. Ka1m. etc.

व्यायत/ व्य्-आयत mfn. excessive , intense(See. comp. ; 709900 अम्ind. excessively , in a high degree R. )

व्यायत/ व्य्-आयत mfn. occupied , busy(= व्यापृत) L.

"https://sa.wiktionary.org/w/index.php?title=व्यायत&oldid=300646" इत्यस्माद् प्रतिप्राप्तम्