व्यायम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यायम् [vyāyam], 1 P.

To strech out, extend.

To struggle, contend, fight.

To try, strive, endeavour.

To sport, dally.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यायम्/ व्य्-आ- P. A1. -यच्छति, ते, ( P. )to pull or drag or draw asunder , extend La1t2y. ; to sport or dally with( loc. ) Sus3r. ; A1. ( P. only mc. ) to struggle or contend about( loc. ) , fight together , make efforts , strive , endeavour TS. Br. MBh. etc. : Caus. यामयति, to cause to stretch out or struggle , make great effort or exertion , take exercise( ind.p. -याम्य, having taken exercise) Mn. vii , 216.

"https://sa.wiktionary.org/w/index.php?title=व्यायम्&oldid=300675" इत्यस्माद् प्रतिप्राप्तम्