व्यायाम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यायामः, पुं, (वि + आ + यम + घञ् ।) पौरुषः । (यथा, महाभारते । ४ । ३८ । ७ । “व्यायामसहमत्यर्थं तृणराजसमं महत् । सर्व्वायुधमहामात्रं शत्रुसंवादकारकम् ॥”) श्रमः । (यथा, महाभारते । १ । १७६ । ६ । “व्ययामकर्षितः सोऽथ मृगलिप्सुः पिपासितः । आजगाम नरश्रेष्ठ वशिष्ठस्याश्रमं प्रति ॥”) विषमः । दुर्गसञ्चारः । इति मेदिनी ॥ व्यामः । इति हेमचन्द्रः ॥ मल्लक्रीडा । कुस्ती इति पारस्य भाषा । (यथा, महाभारते । १२ । २१ । ७ । “अन्ये साम प्रशंसन्ति व्यायाममपरे जनाः ॥”) अस्य गुणादि यथा, -- “व्यायामो हि सदा पथ्यो बालनां स्निग्ध- भोजिनाम् । स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः ॥ सर्व्वेष्वृतुषु सर्व्वैर्हि शूरैरात्महितार्थिभिः । शक्त्यर्द्धेन तु कर्त्तव्यो व्यायामो हन्त्यतो व्यथाम् ॥ कुक्षौ ललाटे ग्रीवायां यदा घर्म्मः प्रवर्त्तते । शक्त्यर्द्धं तं विजानीयादायतोच्छ्वासमेव च ॥ लाघवं कर्म्मसामर्थ्यं स्थैर्य्यं क्लेशसहिष्णुता । दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ॥ व्यायामं कुर्व्वतो नित्यं विरुद्धमपि भोजनम् । विदग्धमविदग्धं वा निर्द्दोषं परिपच्यते ॥ न स व्यायामसदृशमन्यत् स्थौल्यापकर्षणम् । न च व्यायामिनं मर्त्यं मर्द्दयन्त्यरयो बलात् ॥ न चैनं सहसाक्रम्य जरा समधिगच्छति ॥ व्यायामक्षुण्णगात्रस्य पद्भ्यामुद्वर्त्तितस्य च । व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः ॥ रक्तपित्ती क्षयी शोषी कासी श्वासी क्षतातुरः । भुक्तवान् स्त्रीषु च क्षीणो व्यायामं परिवर्जयेत् ॥ वातपित्तामयी बालो वृद्बोऽजीर्णी च संत्यजेत् । अतिव्यायामतः कासो रक्तपित्तं प्रजायते ॥ श्रमः क्लमः क्षयस्तृष्णा ज्वरश्छर्द्दिश्च जायते ॥” इति राजवल्लभः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यायाम¦ पु॰ वि + आ + यम--घञ्।

१ श्रमे

२ श्रमसाधने व्यापारे

३ पौरुषे

४ दुर्गसस्कारे

५ विषमे मेदि॰

६ मल्लानां श्रम-[Page4988-b+ 38] कारके व्यापारे (कुस्ति)

७ व्यामपरिमाणे च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यायाम¦ m. (-मः)
1. Fatigue, labour.
2. A fathom, measured by the dis- tance to which both arms extended reach.
3. Gymnastics, athletic exercise, as playing with heavy clubs, yielding a bow with a chain in place of a string, alternate rising and falling at full length on the ground, &c.
4. Manhood, manliness.
5. A difficulty.
6. A diffcult or impassable defile, &c.
7. Business, occupation. E. वि and आङ् before यम् to refrain, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यायामः [vyāyāmḥ], 1 Entending, stretching out; व्यायामसहमत्यर्थं तृणराजसमं महत् Mb.4.4.6.

Exercise, gymnastic or athletic exercise; व्यायामयोगः Mb.12.59.53 (com. व्यायामयोगः आयुधप्रयोगाभ्यासः); स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम् Śi.2.94.

Fatigue, labour; व्यायामेन च तेनास्य जज्ञे शिरसि वेदना Mb.3.297.2.

Effort, exertion.

Contention, struggle; व्यायामं मुष्टिभिः कृत्वा तलैरपि समा- गतैः Mb.3.167.4;5.138.25.

Business, occupation.

A difficulty.

A measure of distance (= व्याम q. v.).

Training of the army; व्यायामः स्वसैन्यानाम् Kau. A.1.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यायाम/ व्य्-आयाम m. dragging different ways , contest , strife , struggle AV. MBh.

व्यायाम/ व्य्-आयाम m. exertion , manly effort , athletic or gymnastic exercise( e.g. , " playing with heavy clubs " , " drawing a bow with a chain " etc. ) MBh. Ka1v. etc.

व्यायाम/ व्य्-आयाम m. ( ifc. )exercise or practise in MBh. R. Sus3r.

व्यायाम/ व्य्-आयाम m. (with Buddhists) right exercise or training MWB. 44 (See. Dharmas. 119 )

व्यायाम/ व्य्-आयाम m. " drawing out , extending " , a partic. measure of length , fathom(= वि-यामand व्य्-आम) S3ulbas.

व्यायाम/ व्य्-आयाम m. a difficult passage , any difficulty (?) L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यायाम पु.
एक माप = 4 अरत्नियां अथवा ‘शयस्’ (24 x 4 अङ्गुल), मा.श्रौ.सू. 1०.1.4.4। व्यावपति (वि + आ + वप् लट् प्र.पु.ए.व.) वितरण करता है (स यावन्त ऋत्विजस्तेभ्य उन्नेता धाना व्यावपति), बौ.श्रौ.सू. 8.16। व्यावृत्य (वि + आ + वृ + ल्यप्) अन्य लोगों की उपेक्षा कर, जो सम्भवतः दक्षिणा लेने के लिए उन्मुख हो सकते हैं, आप.श्रौ.सू. 14.11.1 (प्रतिग्रहणम्); (रु. आत्मनो अन्यं प्रतिगृहीतारम् अपदिश्येतद् उक्तं भवति या यस्य दक्षिणा द्रव्यस्य देवता तां तस्य प्रतिग्रहित्रीम् अपदिश्य प्रतिगृह्णीयात्)।

"https://sa.wiktionary.org/w/index.php?title=व्यायाम&oldid=504707" इत्यस्माद् प्रतिप्राप्तम्