व्याल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यालः, पुं, (विशेषेण आसमन्तात् अलतीति । अल पर्य्याप्तौ + अच् ।) सर्पः । श्वापदः । इत्यमरः ॥ (यथा, मनुः । १ । ४३ । “पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः । रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥”) दुष्टगजः । इति मेदिनी ॥ (यथा, माघे । १२ । २८ । “व्यालद्बिपा यन्तृभिरुन्मदिष्णवः कथञ्चिदारादपथेन निन्यिरे ॥”) चित्रकः । व्याघ्रः । इति राजनिर्घण्टः ॥ राजा । इत्यमरटीकायां मथुरेशः ॥

व्यालः, त्रि, (वि + आ + अल + अच् ।) शठः । धूर्त्तः । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याल पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।7।1।4

आशीविषो विषधरश्चक्री व्यालः सरीसृपः। कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

व्याल वि।

वक्राशयः

समानार्थक:निकृत,अनृजु,शठ,व्याल

3।3।197।1।1

भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः। मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

व्याल पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

3।3।197।1।1

भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः। मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम्.।

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याल¦ पुंस्त्री॰ वि + अड--घञ् डस्य लः।

१ सर्पे

२ हिंसकपशौअमरः। स्त्रियां ङीष्।

३ दुष्टगजे च मेदि॰

४ चित्रकेव्याघ्रे पुंस्त्री॰ राजनि॰ स्त्रियां ङीष्। नृपे पु॰

५ मथु-रेशः।

६ शठे त्रि॰ अमरः

७ धूर्त्ते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याल¦ mfn. (-लः-ला-लं)
1. Wicked, villainous, bad.
2. Cruel, fierce. m. (-लः)
1. A snake.
2. A beast of prey.
3. A rogue, a cheat.
4. A vicious elephant.
5. A king.
6. A species of the Dandaka metre. E. वि and आङ् before अल् to adorn, aff. अच्; or अड् to make effort, aff. घञ् and ड changed to ल; hence also व्याड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याल [vyāla], a.

Wicked, vicious; व्यालद्विपा यन्तृभिरुन्मदिष्णवः Śi.12.28; यन्ता गजं व्यालमिवापराद्धः Ki.17.25.

Bad, villainous.

Cruel, fierce, savage; जहति व्यालमृगाः परेषु वृत्तिम् Ki.13.4.

लः A vicious elephant; व्यालं बाल- मृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते Bh.2.6.

A beast of prey; वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशनाः Rām.2.119. 19; वनं व्यालनिषेवितम् Rām.

A snake; H.3.29.

A tiger; Māl.3.

A leopard.

A king.

A cheat, rogue.

N. of Viṣṇu. -Comp. -खड्गः, -नखः a kind of herb. -ग्राहः, ग्राहिन् m. a snake-catcher; Ms.8.26; व्यालग्राही यथा व्यालं बलादुद्धरते विलात् Kāśīkhaṇḍam.

मृगः a wild animal.

a hunting leopard; Mb.12.15.21.-रूपः an epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याल mfn. (prob. connected with व्याडSee. )mischievous , wicked , vicious AV. Ka1v. Katha1s.

व्याल mfn. prodigal , extravagant L.

व्याल m. ( ifc. f( आ). )a vicious elephant , Ka1v.

व्याल m. a beast of prey Gaut. MBh. etc.

व्याल m. a snake MBh. Ka1v. etc.

व्याल m. a lion L.

व्याल m. a tiger L.

व्याल m. a hunting leopard L.

व्याल m. a prince , king L.

व्याल m. Plumbago Ceylanica L.

व्याल m. the second दृकाण(See. )in Cancer , the first in Scorpio , and the third in Pisces VarBr2S.

व्याल m. a kind of metre Col.

व्याल m. N. of the number " eight " Gan2it.

व्याल m. N. of a man(See. व्याड) Cat.

व्याल n. N. of one of the three retrograde stages in the motion of the planet Mars VarBr2S.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--from the hairs of the head of प्रजापति. ety. ahi, the vilest of creatures; Pannaga. ety. creeping on the ground; sarpa, from escaping or fleeting nature; all have their abode in the earth under the sun and moon; out of anger came विष or poison; then airy beings were created; चूटस्, पिशाचस् from eating flesh, Gandharvas sucking cows. वा. 9. ३४-40.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vyāla  : m.: Name (?) of a particular kind of the arrangement of army (vyūha).

On the fourth day of the war the Kauravas arranged their army according to this Vyūha; Bhīṣma led it, and he was followed all around by Droṇa, Duryodhana, Bāhlika (Somadatta), Durmarṣaṇa, Citrasena, Jayadratha and other kings with their armies; the Kaurava army looked like the sky full of clouds at the advent of the rainy season; that army, protected by Bhīṣma, rushed towards Arjuna like a mighty current of a river; its great strength lay concealed in various ways and it had a large number of elephants, horses, foot-soldiers and chariots on either side (taṁ vyālanānāvidhagūḍhasārāṁ gajāśvapādātarathaughapakṣam/ vyūham…// Nī. vyālo vyūhaviśeṣas tena nānāvidhaṁ gūḍhasāraṁ ca on Bom. Ed. 6. 60. 7) 6. 56. 1-7; it appears that this Vyūha was opposed by the Pāṇḍavas with their Ardhacandravyūha (not directly mentioned) which they had adopted on the previous day and in which the Pāñcāla and the Cedi chiefs took their positions as before (yathā hi pūrve 'hani dharmarājñā vyūhaḥ kṛtaḥ kauravanandanena/tathā tathoddeśam upetya tasthuḥ pāñcālamukhyaiḥ saha cedimukhyāḥ) 6. 56. 11.


_______________________________
*1st word in left half of page p143_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vyāla  : m.: Name (?) of a particular kind of the arrangement of army (vyūha).

On the fourth day of the war the Kauravas arranged their army according to this Vyūha; Bhīṣma led it, and he was followed all around by Droṇa, Duryodhana, Bāhlika (Somadatta), Durmarṣaṇa, Citrasena, Jayadratha and other kings with their armies; the Kaurava army looked like the sky full of clouds at the advent of the rainy season; that army, protected by Bhīṣma, rushed towards Arjuna like a mighty current of a river; its great strength lay concealed in various ways and it had a large number of elephants, horses, foot-soldiers and chariots on either side (taṁ vyālanānāvidhagūḍhasārāṁ gajāśvapādātarathaughapakṣam/ vyūham…// Nī. vyālo vyūhaviśeṣas tena nānāvidhaṁ gūḍhasāraṁ ca on Bom. Ed. 6. 60. 7) 6. 56. 1-7; it appears that this Vyūha was opposed by the Pāṇḍavas with their Ardhacandravyūha (not directly mentioned) which they had adopted on the previous day and in which the Pāñcāla and the Cedi chiefs took their positions as before (yathā hi pūrve 'hani dharmarājñā vyūhaḥ kṛtaḥ kauravanandanena/tathā tathoddeśam upetya tasthuḥ pāñcālamukhyaiḥ saha cedimukhyāḥ) 6. 56. 11.


_______________________________
*1st word in left half of page p143_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=व्याल&oldid=446578" इत्यस्माद् प्रतिप्राप्तम्