व्यावहारिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यावहारिक¦ mfn. (-कः-की-कं)
1. Usual, customary.
2. Juridical, judicial, legal, relative or referring to judicial procedure.
3. Relating to business.
4. Relating to the worldly life of illusion, (in Ve4da4nta phil.) m. (-कः) A counseller, a minister. E. व्यवहार litigation, ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यावहारिक [vyāvahārika], a. (-की f.)

Relating to business, practical.

Legal, judicial; स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् Ms.8.78.

Customary, usual.

Relating to the world of illusion; cf. प्रातिभासिक.

कः A counsellor, minister; व्यपनिन्युः सुदुःखार्तां कौसल्यां व्यावहारिकाः Rām.2.66.13.

Superintendent of Transactions; Kau. A.1.12.

कम् Use.

Business, trade.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यावहारिक mf( ई)n. (fr. व्यव-हार)relating to common life or practice or action , practical , usual , current , actual , real (as opp. to , " ideal ") Mn. MBh. etc.

व्यावहारिक mf( ई)n. (in phil. ) practical existence ( opp. to पारमार्थिक, " real " , and प्रातिभासिक, " illusory ") IW. 108

व्यावहारिक mf( ई)n. sociable , affable Ka1m.

व्यावहारिक mf( ई)n. belonging to judicial procedure , judicial , legal Mn. viii , 78

व्यावहारिक m. a counsellor , minister , official R.

व्यावहारिक m. N. of a Buddhist school

व्यावहारिक n. business , commerce , trade BhP.

"https://sa.wiktionary.org/w/index.php?title=व्यावहारिक&oldid=504709" इत्यस्माद् प्रतिप्राप्तम्