व्यावृत्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यावृत्तिः, स्त्री, (वि + आ + वृत् + क्तिन् ।) खण्डनम् । यथा, -- “अतीतः पन्थानं तव च महिमा वाङ्मनसयो- रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः । पदे त्वर्व्वाचीने पतति न मनः कस्य न वचः ॥” इति महिम्नस्तोत्रम् ॥ आवृत्तिः । यथा । सर्व्वसपक्षव्यावृत्तिरेव दोषो न विपक्षव्यावृत्तिरपि तस्याननुगुणत्वात् । इति चिन्तामणौ असाधारणमूलम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यावृत्ति¦ स्त्री वि + आ + वृत--क्तिन्। निवारणे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यावृत्ति¦ f. (-त्तिः)
1. Praise, eulogium.
2. Rejection, exception, exclu- sion.
3. Choice, selection.
4. Screening, surrounding.
5. Rolling back.
6. Turning away. E. वि and आङ् before वृत् to be, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यावृत्तिः [vyāvṛttiḥ], f.

Covering, screening.

Exclusion, separation.

Not being found in, absence from; विपक्षाद्व्यावृत्तिः Tarka K.

Surrounding.

Rolling backwards.

Praise, eulogium.

Recurrence, repetition; मन्त्रस्य व्यावृत्तिर्न्याय्या ŚB. on MS.12.1.42. -Comp. -बुद्धिः f. the notion of exclusion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यावृत्ति/ व्य्- f. turning away , turning the back(See. अव्यावृ)

व्यावृत्ति/ व्य्- f. rolling (the eyes) Sus3r.

व्यावृत्ति/ व्य्- f. deliverance from , getting rid of( abl. ) TS. S3a1ntis3.

व्यावृत्ति/ व्य्- f. being deprived of , separation or exclusion from S3am2k.

व्यावृत्ति/ व्य्- f. exclusion , rejection , removal Kum. Ka1vya7d. Sa1h. (See. परस्पर-व्य्)

व्यावृत्ति/ व्य्- f. discrimination , distinction TS. S3Br.

व्यावृत्ति/ व्य्- f. distinctness (of sound or voice) Ka1t2h.

व्यावृत्ति/ व्य्- f. difference AitBr. Nya1yas. Sch.

व्यावृत्ति/ व्य्- f. cessation , end A1pS3r.

व्यावृत्ति/ व्य्- f. a kind of sacrifice S3Br.

व्यावृत्ति/ व्य्- f. screening (prob. for व्य्-आवृति) ib.

व्यावृत्ति/ व्य्- f. praise , eulogium (?) ib.

"https://sa.wiktionary.org/w/index.php?title=व्यावृत्ति&oldid=301301" इत्यस्माद् प्रतिप्राप्तम्