व्यासेध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यासेधः [vyāsēdhḥ], Restraint, prohibition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यासेध/ व्य्-आसेध m. prohibition , hindrance , interruption( loc. with वृत्, to annoy , be troublesome) VP.

"https://sa.wiktionary.org/w/index.php?title=व्यासेध&oldid=301742" इत्यस्माद् प्रतिप्राप्तम्