सामग्री पर जाएँ

व्याहार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याहारः, पुं, (वि + आ + हृ + घञ् ।) वाक्यम् । इत्यमरः ॥ (यथा, बृहत्संहितायाम् । ४६ । ७१ । “श्वभिरस्थिशवावयवप्रवेशनं मन्दिरेषु मर- काय । पशुशस्त्रव्याहारे नृपमृत्युर्म्मुनिवचश्चेदम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याहार पुं।

वचनम्

समानार्थक:व्याहार,उक्ति,लपित,भाषित,वचन,वचस्,गो,इडा,इला,इरा

1।6।1।2।1

ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती। व्याहार उक्तिर्लपितं भाषितं वचनं वचः॥

 : शपथः, द्विरुक्तिः, अप्रियवचः, भयदर्शकवाक्यम्, सनिन्दाभाषणम्, परस्त्रीनिमित्तं_पुंसः_परपुरुषनिमित्तं_स्त्रियाश्च_आक्रोशनम्, सम्भाषणम्, प्रयोजनशून्योन्मत्तादिवचनम्, बहुभाषणम्, अनुशोचनोक्तिः, अन्योन्यविरुद्धवचनम्, परस्परभाषणम्, शोभनवचनम्, गोपनकारिवचनम्, शापवचनम्, प्रेम्णा_मिथ्याभाषणम्, सन्देशवचनम्, अकल्याणवचनम्, शुभवचनम्, सान्त्वनवचनम्, युक्त्यामिलितवचनम्, कर्कशवचनम्, अश्लीलवचनम्, प्रियसत्यवचनम्, विरुद्धार्थवचनम्, अशक्त्यादिना_सम्पूर्णोच्चारितम्, शीघ्रोच्चारितवचः, श्लेष्मनिर्गमसहितवचनम्, निन्दावचनम्, मिथ्यावचनम्, स्पष्टवचनम्, अप्रकटवचनम्, असत्यवचनम्, सत्यवचनम्, अवध्यब्राह्मणादेर्दोषोक्तिः, पटुवचनम्, साकल्यवचनम्, आसङ्गवचनम्, आक्रोशनम्, जनवादः, वल्गुवाक्

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याहार¦ पु॰ वि + आ + हृ--घञ्।

१ वाक्ये

२ उक्तौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याहार¦ m. (-रः)
1. Voice, speech.
2. A word, an articulate sound.
3. Jest, joke, humerous speech. E. वि, आङ् before हृ to take, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याहारः [vyāhārḥ], 1 Speech, utterance, words; आविर्भतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयो$भूत् U.4.18;5.29.

Voice, note, sound; परभृतकलव्याहारेषु त्वमात्तरतिर्मधुम् M.5.1.

Jest, humorous speech.

Song (of birds).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याहार/ व्य्-आहार m. utterance , language , speech , discourse , conversation , talk about( comp. ) Ka1v. Pan5cat. Sa1h.

व्याहार/ व्य्-आहार m. song (of birds) Hariv. Ma1lav.

व्याहार/ व्य्-आहार m. (in dram. ) a jest , joke , humorous speech Bhar. Das3ar. etc.

"https://sa.wiktionary.org/w/index.php?title=व्याहार&oldid=301816" इत्यस्माद् प्रतिप्राप्तम्