सामग्री पर जाएँ

व्याहृति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याहृतिः, स्त्री, (वि + आ + हृ + क्तिन् ।) व्याहारः । मन्त्रविशेषः । यथा, -- “ओ~कारमादितः कृत्वा व्याहृतिस्तदनन्तरम् । ततोऽधीयीत सावित्रीमेकाग्रश्रद्धयान्वितः ॥ पुराकल्पे समुत्पन्ना भूर्भुवःस्वःसनातनाः । महाव्याहृतयस्तिस्रः सर्व्वाशुभनिवर्हणाः ॥ प्रधानपुरुषः कालो ब्रह्मविष्णुमहेश्वराः । सत्त्वं रजस्तमस्तिस्रः क्रमाद्व्याहृतयः स्मृताः ॥ ओङ्कारस्तत्परं ब्रह्म सावित्री स्यात्तदक्षरम् । एष मन्त्रो महाभाग सारात्सार उदाहृतः ॥” इति कौर्म्मे उपविभागे १३ अध्यायः ॥ (वाक्यम् । यथा, कुमारसम्भवे । ३ । ६३ । “न हीश्वरव्याहृतयः कदाचित् पुष्णन्ति लोके विपरीतमर्थम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याहृति¦ स्त्री वि + आ + हृ--क्तिन्।

१ उक्तौ

२ भूर्भूवःस्वरा-दिषु सप्तषु भूर्भूवःस्वरादिलोकसप्तात्मकेषु मन्त्रभेदेषु चसप्त लोकाः पुनरेताः सप्त व्याहृतय एवेति योगियाज्ञ-वल्क्येन प्रतिपादितम् यदाह
“भूराद्याश्चैव सत्यान्तासप्त व्याहृतयस्तथा। लोकास्ता एव सप्तैते उपर्य्यु-परिसंस्थिताः”। तथा
“सप्त व्यहृतयः प्रोक्ताः पुरा य स्तुस्वयम्भुवा। ता एव सप्त छन्दांसि लोकाः सप्त प्रकीर्त्तिताः” यया च वासनया सप्त व्यहृतयः सप्त लोकाः सा चवासना योगियाज्ञवलक्येनैव निरुक्त्या विविच्य प्रतिपा-दिताः यदाह
“भवन्ति चास्मिन् भूतानि स्थावराणिचराणि च। तस्माद्भूरिति विंज्ञेया प्रथमा व्याहृतिःस्मृता। भवन्ति भूयो भूतानि उपभोगक्षये पुनः। कल्पान्ते उपभागाय भुवस्तस्मात् प्रकीर्त्तिता। शीतो-ष्णवृष्टितेजांसि जायन्ते तानि वै सदा। आलयः सुकृ-तीनाञ्च स्वर्लोकः स उदाहृतः। अधरोत्तरलोकेभ्यामहांस्तु परिपालितः। हृदयं सर्वलोकानां मह-स्तेन निगद्यते। कल्पदाहप्रलीनास्तु प्राणिनस्तु पुनःपुनः। जायन्ते तु पुनः सर्गे जनस्तेन निगद्यते। सन-[Page4989-b+ 38] काद्यास्तपःसिद्धा ये चान्ये ब्रह्मणः सुताः। अधिकारनिवृत्ताश्च तिष्ठन्त्यस्मिंस्ततस्तपः। सत्यन्तु सप्तमो लोकोब्रह्मणस्तदनन्तरम्। सर्वेषाञ्चैव लोकानां मूर्ध्नि सति-ष्ठते सदा। ज्ञानकर्मसु निष्ठानां तथा सत्यस्य भाषणात्। प्राप्यते चोपभोगार्थं प्राप्य न च्यवते पुनः। तत्सत्यंसप्तमो लोकस्तस्मादूर्द्ध्वं न विद्यते”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याहृति¦ f. (-तिः)
1. Voice, speech.
2. A word, an articulate sound.
3. A mystical word or sound, as Om, Bhu4r, Bhuvah, Swer, &c., which are the Maha4-Vya4hritis, and commence the daily prayers of the Bra4hman. E. वि and आङ् before हृ to take, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याहृतिः [vyāhṛtiḥ], f.

Utterance, speech, words; न हीश्वर- व्याहृतयः कदाचित् पुष्णन्ति लोके विपरीतमर्थम् Ku.3.63.

Statement, expression; भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः R. 1.33.

A mystic word uttered by every Brāhmaṇa in performing his daily Sandhyā adoration; (these Vyāhṛitis are three: भूर्, भुवस् and स्वस् or स्वर् usually repeated after om; cf. भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः T. Up.1.5.1; वेदत्रयान्निरदुहद्भूर्भुवःस्वरितीति च Ms.2.76; according to some they are seven in number as भूः, भुवः, स्वः, महः, जनः, तपः, and सत्यम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याहृति/ व्य्-आहृति f. utterance , speech , declaration , statement MBh. Ka1lid. VarBr2S.

व्याहृति/ व्य्-आहृति f. (also ती; ifc. तिका) , the mystical utterance of the names of the seven worlds (viz. भूर्, भुवर्[or भुवः] , स्वर्, महर्, जनर्, तपर्, सत्य[qq. vv.] the first three of which , called , " the great व्याहृतिs " , are pronounced after ओम्by every Brahman in commencing his daily prayers and are personified as the daughters of सवितृand पृश्नि) TS. Br. RTL. 403 Mn. ii , 76 MBh. etc.

व्याहृति/ व्य्-आहृति f. N. of a सामन्A1rshBr.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याहृति स्त्री.
(वि + आ + हृ + क्तिन्) तीन रहस्यात्मक वाचन भूः भुवः स्वः (सुवः), कभी-कभी ये महाव्याहृतियां भी कहलाती हैं, जिनका उच्चारण पृथक् रूप से अथवा सामान्यतया एक साथ (सम्मिलित रूप में) विभिन्न अवसरों पर किया जाता है, आप.श्रौ.सू. 5.21.1; प्रायश्चित्तिक कृत्य में अध्वर्यु एवं ब्रह्मा इसका जप करते हैं; श.ब्रा. 1.5.2.16 ‘ओं श्रावय’, ‘अस्तु श्रौषट्’, यज, ये यजामहे एवं वौषट् को महाव्याहृतियां बतलाता है; तुल.इग्लिंग, श.ब्रा.अ. XII.142.42; - होम, जिसमें व्याहृतियों के उच्चारण के समय हविरर्पण अथवा द्रवाहुति दी जाती है, हि.गृ.सू. 1.3.4; विवाह में महाव्याहृति नाम वाली तीन आहुतियां होती हैं, शां.गृ.सू. 1.12.11-12; द्रष्टव्य - राव एस्. एन्, वेद, केस 146 (5), 228-231। व्युत्क्राम् बाहर आना, कदम बाहर रखना (‘वसतीवरी’ जल के लिए अगिन्षोमीय पशु-याग को पूर्ण करने के बाद सूर्यास्त के समय ‘व्युत्क्रामत’ यह प्रैष दिया जाता है), का.श्रौ.सू. 8.9.13। व्युत्त्रास्य (वि + उद् + त्रस् + णिच् + ल्यप्) (कृष्णाजिन से दक्षिणा की गायों को) उत्तेजित कर (डराकर), भा.श्रौ.स. 14.4.1०। व्युत्सर्पन्ति (वि + उद् + सृप् + लट् प्र.पु.बहुव.) अलग- अलग अपसर्पण करते हैं (किसी विशेश क्रम में नहीं), मा.श्रौ.सू. 7.2.1.51 (द्वादशाह); द्रष्टव्य - प्रसर्पण। व्युदूहति (वि + उद् + ऊह् लट् प्र.पु.ए.व.) (पुरोडाश को) अलग-अलग (चार भागों में) सरकाता है, मा.श्रौ.सू. 5.2.1.3।

"https://sa.wiktionary.org/w/index.php?title=व्याहृति&oldid=504712" इत्यस्माद् प्रतिप्राप्तम्