व्युत्क्रम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्क्रमः, पुं, (वि + उत् + क्रम + घञ् ।) क्रम- विपर्य्ययः । व्यतिक्रमः । तत्पर्य्यायः । उत्क्रमः २ अक्रमः ३ । इति हेमचन्द्रः ॥ (यथा, साहित्य- दर्पणे । १० । “पश्येत् कश्चिच्चल चपल रे का त्वराहं कुमारी हस्तग्राहं वितर हहहा व्युत्क्रमः क्वासि यासि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्क्रम¦ पु॰ वि + उद् + क्रम--घञ्।

१ क्रमवैपरीत्ये

२ अतिक्रमे च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्क्रम¦ m. (-मः)
1. Inverted order, irregular arrangement.
2. Trans- gression. E. वि and उद् before क्रम order, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्क्रमः [vyutkramḥ], 1 Transgression, going astray; श्लाघा सा$स्मद्व- पुषि विनयव्युत्क्रमे$प्येष रागः Ve.2.11.

Inverted order, contrariety.

Confusion, disorder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्क्रम/ व्य्-उत्क्रम m. going astray or out of the right course , inverted order , S3a1n2d2. Veda7ntas.

व्युत्क्रम/ व्य्-उत्क्रम m. transgression , offence VarBr2S. BhP.

व्युत्क्रम/ व्य्-उत्क्रम m. dying , death L.

"https://sa.wiktionary.org/w/index.php?title=व्युत्क्रम&oldid=301996" इत्यस्माद् प्रतिप्राप्तम्