व्युत्पत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्पत्तिः, स्त्री, (वि + उत् + पद् + क्तिन् ।) विशेषे- णोत्पत्तिः । संस्कारः । इति व्युत्पन्नशब्दार्थ- दर्शनात् । यथा । शरत्कालबोधनीयत्वेन शारदा- पदव्युत्पत्तेस्तत् पदं तालव्यादि सारं दतातीति व्युत्पत्तिस्तु काल्पनिकी । इति तिथ्यादितत्त्वम् ॥ शक्तिज्ञानम् । यथा । व्यवहारादिवाधकं विना विवरणादपि व्युत्पत्तेः । वाधकं विना स्वसा- ध्यस्य वाधकं यद्विशेषणं तदभाववत्त्वविशेषण- सहकारेण व्युत्पत्तेः व्युत्पत्तिसम्भवात् शक्ति- ग्रहसम्भवादिति यावत् । इति आख्यातवादस्य माथुरी टीका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्पत्ति¦ स्त्री वि + उद् + पद--क्तिन्।

१ विशेषेण उत्पत्तौशास्त्रजन्येशब्दार्थज्ञानादिसम्पाद्ये संस्कारभेदे

३ शब्दा॰नामर्थावबोधकशक्तौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्पत्ति¦ f. (-त्तिः)
1. Science, learning, conversancy with or proficience in literature or science.
2. Origin.
3. Formation of words, derivation, etymology. E. वि and उद before पद् to go, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्पत्तिः [vyutpattiḥ], f.

Origin, production.

Derivation, etymology.

Perfect proficiency, conversancy.

Scholarship, learning; व्युत्पत्तिरावर्जितकोविदापि न रञ्जनाय क्रमते जडानाम् Vikr.1.16;18.18.

Difference of tone or sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्पत्ति/ व्य्-उत्पत्ति f. production , origin , derivation ( esp. in gram.) , etymology Nya1yam. Sa1h. Vop.

व्युत्पत्ति/ व्य्-उत्पत्ति f. development , perfection , growth ( esp. in knowledge) , proficiency ( esp. in literature or science) , comprehensive learning or scholarship Nya1yam. Kap. Ba1lar. etc.

व्युत्पत्ति/ व्य्-उत्पत्ति f. difference of tone or sound (fr. 3. विdenoting variation) VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=व्युत्पत्ति&oldid=504713" इत्यस्माद् प्रतिप्राप्तम्