सामग्री पर जाएँ

व्युत्पन्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्पन्नः, त्रि, (वि + उत् + पद + क्तः ।) संस्कृतः । इति हेमचन्द्रशब्दरत्नावल्यौ ॥ व्युत्पत्तियुक्तः । यथा । व्याकरणव्युत्पन्नशब्दज्ञानाधीनं शास्त्रा- न्तरज्ञानं तदधीना च वैदिकक्रिया तत्फलं स्वर्गादि । इति मुग्धबोधटीकायां दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्पन्न¦ त्रि॰ वि + उद् + पद--क्त।

१ व्युत्पत्तियुक्ते शब्दे तत-संस्कारयुक्ते

२ पुरुषे च।

३ विशेषेणोत्पन्ने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्पन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Learned, studied, conversant or proficient in literature.
2. Completed, finished.
3. Derived, formed as a deri- vative word, (as opposed to a primitive word.)
4. Generated, begotten. E. वि and उद् before पद् to go, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्पन्न [vyutpanna], p. p.

Produced, begotten.

Formed by derivation.

Derived, traced to its etymology, as a word (opp. अव्युत्पन्न or 'primitive').

Completed, perfected; Mv.4.57.

Thoroughly proficient in, learned, erudite.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्पन्न/ व्य्-उत्पन्न mfn. arisen , originated , derived ( esp. in gram.) , to be explained etymologically(See. अ-व्य्-)

व्युत्पन्न/ व्य्-उत्पन्न mfn. learned , accomplished , experienced , Versed in( instr. ) Bhartr2. BhP. Nya1yam. Sch.

"https://sa.wiktionary.org/w/index.php?title=व्युत्पन्न&oldid=302199" इत्यस्माद् प्रतिप्राप्तम्