व्युत्पादक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्पादकः, त्रि, (विशेषेणोत्पादयति ज्ञानम् । वि + उत् + पद + णिच् + ण्वुल् ।) व्युत्पत्ति- जनकः । यथा । शब्दव्युत्पादकशास्त्रारम्भे शब्दैरेव मङ्गलं कर्त्तव्यम् । इति मुग्धबोध- टीकायां दुर्गादासः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युत्पादक/ व्य्-उत्पादक mfn. (fr. Caus. ) giving rise to , producing , productive MW.

व्युत्पादक/ व्य्-उत्पादक mfn. tracing back (a word to its root etc. ) , explaining etymologically L.

"https://sa.wiktionary.org/w/index.php?title=व्युत्पादक&oldid=302204" इत्यस्माद् प्रतिप्राप्तम्