सामग्री पर जाएँ

व्युप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युप्त [vyupta], p. p.

Shorn, shaved.

Scattered, disordered. -Comp. -केश a. having dishevelled hair; अटत्युन्मत्तवन्नग्नो व्युप्तकेशो हसन् रुदन् Bhāg.4.2.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युप्त/ व्य्-उप्त mfn. ( p.p. of वि-वप्)shaved , shorn

व्युप्त/ व्य्-उप्त mfn. ( p.p. of वि-वप्)scattered about , disordered , dishevelled

व्युप्त/ व्य्-उप्त m. N. of रुद्रand of Fire (as identified with -R रुद्र) MW.

"https://sa.wiktionary.org/w/index.php?title=व्युप्त&oldid=302449" इत्यस्माद् प्रतिप्राप्तम्