व्युषित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युषित [vyuṣita], p. p. See व्युष्ट; व्युषितायां रजन्यां तु कर्णो राजन- मभ्यगात् Mb.3.238.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युषित/ व्य्-उषित See. 2. व्य्-उषित.

व्युषित/ व्य्-उषित n. daybreak (only in loc. ) S3a1n3khS3r.

व्युषित/ व्य्-उषित mfn. (fr. वि-वस्; for 1. See. p. 1040 , col. 3) absent from home BhP.

व्युषित/ व्य्-उषित mfn. " one who has passed( e.g. रात्रिम्, a night) " MBh. ( n. impers. )

व्युषित/ व्य्-उषित mfn. inhabited by( comp. ) R.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युषित न.
(वि + उष् + क्त) सूर्योदय, दिवसारम्भ, दिन का प्रस्फुटन, जै.ब्रा. I.213।

"https://sa.wiktionary.org/w/index.php?title=व्युषित&oldid=504716" इत्यस्माद् प्रतिप्राप्तम्