व्युष्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष्¦ r. 10th cl. (व्युषयति-ते) To abandon, to reject.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष् [vyuṣ] प्युष् [pyuṣ], प्युष् 1 P.

To void, emit.

To reject.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष् (also read प्युष्) cl.4 P. व्युषति, to burn (in this sense perhaps = व्य्-उष्) Dha1tup. xxvi , 7 ; to divide , distribute (in this sense also written प्युस्, पुष्, ब्युस्, बुस्) ib. 108 ; cl.10 P. व्योषयति, to reject , discharge , emit (in this sense also written पुस्) ib. xxxii , 92.

व्युष्/ व्य्-उष् f. (fr वि-2. वस्)dawn , daybreak AV. xiii , 3 , 21 ( loc. व्य्-उषि, as inf. RV. v , 35 , 8 etc. ; See. also आ-व्युषम्and उप-व्युषम्).

"https://sa.wiktionary.org/w/index.php?title=व्युष्&oldid=504717" इत्यस्माद् प्रतिप्राप्तम्