व्युष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष्टिः, स्त्री, (वि + वस् + क्तिन् ।) फलम् । (यथा, महाभारते । १२ । २२८ । ४ । “महतस्तपसो व्युष्ट्या पश्यन्नोकौ परावरौ ॥”) समृद्धिः । इति मेदिनी ॥ स्तुतिः । इति हेम- चन्द्रः ॥ (प्रकाशः । यथा, ऋग्वेदे । १ । १७१ । ५ । “व्युष्टिषु शवसा शश्वतीनाम् ॥” “व्युष्टिषु सतीषु प्रकाशेषु सत्सु ।” इति तद्- भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष्टि स्त्री।

फलम्

समानार्थक:व्युष्टि,प्रसून,प्रसव

3।3।38।2।1

आर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा। व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥

पदार्थ-विभागः : , द्रव्यम्

व्युष्टि स्त्री।

समृद्धिः

समानार्थक:व्युष्टि

3।3।38।2।1

आर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा। व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष्टि¦ स्त्री वि + उष--क्तिन्।

१ समृद्धौ

२ स्तुतौ

३ फले चमेदि॰ व्युष्टित्रिरात्रं यागभेदः युक्तरोह्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष्टि¦ f. (-ष्टिः)
1. Fruit, consequence.
2. Increase, prosperity.
3. Praise. E. वि and वस् to abide, aff. क्तिन् and व changed to उ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष्टिः [vyuṣṭiḥ], f.

Dawn.

Prosperity; व्युष्टिरेषा परा स्त्रीणाम् Mb.1.158.22;13.61.14.

Grace, beauty; तदेतत् कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान् व्युष्टिमान् भवति य एवं वेद Ch. Up.3.14.4.

Praise.

Fruit, consequence; यत्तत्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप Rām.4.2.11; Mb.13.26.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष्टि/ व्य्-उष्टि See. 2. व्य्-उष्.

व्युष्टि/ व्य्-उष्टि f. the first gleam or breaking of dawn , daybreak RV. AV. Br.

व्युष्टि/ व्य्-उष्टि f. consequence , fruit , reward for( gen. loc. , or comp. )requital (of good or evil) MBh. Ka1v. etc.

व्युष्टि/ व्य्-उष्टि f. grace , beauty ChUp. iii , 13 , 4

व्युष्टि/ व्य्-उष्टि f. increase , prosperity , felicity W.

व्युष्टि/ व्य्-उष्टि f. a hymn , praise(= स्तुति) L.

व्युष्टि/ व्य्-उष्टि f. N. of partic. bricks A1pS3r.

व्युष्टि/ व्य्-उष्टि f. of a partic. द्वि-रात्रib.

व्युष्टि/ व्य्-उष्टि f. endowed with grace or beauty ChUp.

व्युष्टि/ व्य्-उष्टि f. taking food only every eighth day L. (See. उप-वस्).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the ten branches of the Rohita clan of devas. वा. १००. ९१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VYUṢṬI : Another name for day-time.


_______________________________
*4th word in left half of page 889 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्युष्टि स्त्री.
अगिन्-वेदि की चौथी तह में (लगी हुई) ईटों (5256) का नाम, बौ.श्रौ.सू. 1०.41-43; आप.श्रौ.सू. 17.3.12; तुल.सृष्टि 17.13.11 (चयन)।

"https://sa.wiktionary.org/w/index.php?title=व्युष्टि&oldid=480405" इत्यस्माद् प्रतिप्राप्तम्