व्यूढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूढः, त्रि, (विशेषेण उह्यतेस्म । वि + वह + क्तः ।) विन्यस्तः । संहतः । इत्यमरः । ३ । ३ । ४४ ॥ (व्यूहरचनयाधिष्ठितः । यथा, गीतायाम् । १ । २ । “दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्य्योधनस्तदा । आचार्य्यमुपसंगम्य राजा वचनमब्रवीत् ॥”) पृथुलः । इति मेदिनी ॥ (यथा, रघुः । १ । १३ । “व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः । आत्मकर्म्मक्षमं देहं क्षात्त्रो धर्म्म इवाश्रितः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूढ वि।

संहतः

समानार्थक:व्यूढ,कलाप

3।3।45।1।2

शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ। भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे॥

पदार्थ-विभागः : , शेषः

व्यूढ वि।

विन्यस्तः

समानार्थक:व्यूढ

3।3।45।1।2

शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ। भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूढ¦ त्रि॰ वि + वह--क्त।

१ निवेशनविशेषेण स्थापितेव्यूहयुक्तेसैन्यादौ
“व्यूढां द्रुपदपुत्रेण” गीता।

२ विन्यस्ते

३ सहतेअमरः
“व्यूढोरस्को वृषस्कन्धः” रघुः।

४ पृथुले त्रि॰मेदि॰

५ परिहिते

६ विवाहिते च त्रि॰
“व्यूढा काचनकन्यका” प्रबोधचन्द्रोदयः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूढ¦ mfn. (-ढः-ढा-ढं)
1. Arranged, arrayed, placed in order or array.
2. Compact, firm, well-knit.
3. Large, great.
4. Disarranged.
5. Married. E. वि before वह् to bear, &c., aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूढ [vyūḍha], p. p.

Expanded, developed, broad, wide; व्यूढोरस्को वृषस्कन्धः R.1.13.

Firm, compact.

Placed in order, arranged, marshalled (as an army); तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव Mb.3.283.15; दृष्ट्वा तु पाण्डवा- नीकं व्यूढं दुर्योधनस्तदा Bg.1.3.

Disarranged, placed out of order; दिक्षु व्यूढाङ्घ्रिपाङ्गस्तृणजटिलचलत्पांशुदण्डो$न्तरिक्षे Ve.2.19.

Married; व्यूढायाश्चापि पुंश्चल्या मनो$भ्येति नवं नवम् Bhāg.1.6.48.

Large, great. -Comp. -कङ्कटa. mailed, clad in armour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूढ/ व्य्-ऊढ mfn. (for 2. See. under व्य्-ऊह्)led home , married Katha1s. BhP.

व्यूढ/ व्य्-ऊढ mfn. (for 1. व्य्-ऊढSee. p. 987 , col. 3)pushed or moved apart , divided , distributed , arranged Mn. MBh. etc.

व्यूढ/ व्य्-ऊढ mfn. transposed , altered(See. comp. )

व्यूढ/ व्य्-ऊढ mfn. expanded , developed , wide , broad , large MBh. Ka1v. etc.

व्यूढ/ व्य्-ऊढ mfn. compact , firm , solid L. = च्छन्दस्below Ta1n2d2Br. Sch.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूढ वि.
(वि + ऊह् + क्त) स्थानपरिवर्तित छन्दों के प्रयोग से युक्त (शस्त्र), भा.श्रौ.सू. 7.2.2.3०।

"https://sa.wiktionary.org/w/index.php?title=व्यूढ&oldid=480407" इत्यस्माद् प्रतिप्राप्तम्