सामग्री पर जाएँ

व्यूहन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूहनम्, क्ली, (वि + ऊह + ल्युट् ।) सैन्यसंस्था- नम् । विपूर्व्वोहधातोरनट्प्रत्ययेन निष्पन्न- मिदम् ॥ (मेलनम् । यथा, भागवते । ३ । २६ । ३६ । “चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः ॥” “व्यूहनं मेलनं तृणादेः ।” इति तट्टीकायां स्वामी ॥ क्षोभके, त्रि । यथा, हरिवंशे । १२९ । ३९ । “परं गुणेभ्यः पृश्निगर्भस्वरूपं यशः शृङ्गं व्यूहनं कान्तरूपम् ॥” “व्यूहनं जगत्क्षोभकम् ।” इति तट्टीकायां नीलकण्ठः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूहन¦ n. (-नं)
1. Arrying, array.
2. Structure of the body, disposition of the members of the body. E. वि before ऊह् to reason, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूहनम् [vyūhanam], 1 Arraying of troops, marshalling.

Structure of the members of the body.

Development (of the fœtus).

Displacement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूहन/ व्य्- mfn. pushing apart , separating , displacing (said of शिव) Hariv. (= जगत्-क्षोभकNi1lak. )

व्यूहन/ व्य्- n. shifting , displacement , separate disposition Ka1tyS3r. Sus3r.

व्यूहन/ व्य्- n. development (of the fetus) Ya1jn5.

व्यूहन/ व्य्- n. arrangement , array (of an army) MW.

"https://sa.wiktionary.org/w/index.php?title=व्यूहन&oldid=302632" इत्यस्माद् प्रतिप्राप्तम्