सामग्री पर जाएँ

व्यूह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूह् [vyūh], 1 P.

To arrange troops in battle array; सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् Ms.7.191.

To arrange, put or place in order, dispose.

To separate, divide.

To alter, transpose, disarrange.

To resolve (vowels, syllables &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यूह्/ व्य्- P. -ऊहति( ep. also तेimpf. अव्यूहत, हन्तas if fr. a व्यूह्) , to push or move apart , place asunder , divide , distribute TS. S3Br. S3rS. I1s3Up. ; to arrange , place in order , draw up in battle-array Mn. MBh. etc. ; to shift , transpose , alter AitBr. S3Br. A1s3vS3r. ; to separate , resolve(vowels , संधिetc. ) Rpra1t.

व्यूह्/ व्य्- A1. -ओहते, to forebode , perceive( accord. to others " despise ") RV. ii , 23 , 16.

"https://sa.wiktionary.org/w/index.php?title=व्यूह्&oldid=302696" इत्यस्माद् प्रतिप्राप्तम्