सामग्री पर जाएँ

व्यृद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यृद्ध [vyṛddha], p. p.

Deprived of property, unlucky, unfortunate.

Deprived of or excluded from.

Nullified.

Imperfect, dificient.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यृद्ध/ व्य्-ऋद्ध mfn. unsuccessful , failed , miscarried , defective , imperfect S3Br. Nir. (See. अ-व्य्)

व्यृद्ध/ व्य्-ऋद्ध mfn. sinful , criminal A1past.

"https://sa.wiktionary.org/w/index.php?title=व्यृद्ध&oldid=302711" इत्यस्माद् प्रतिप्राप्तम्