सामग्री पर जाएँ

व्ये

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्ये, ञ ऐ वृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-अनिट् ।) ञ, व्ययति व्ययते । ऐ, वीयात् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्ये¦ स्यूनौ वृतौ च भ्वा॰ उभ॰ सक॰ अनिट यजा॰। व्ययतिते अव्यासीत् अव्यास्त विव्याय विव्यतुः। क्तऊतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्ये(ञ)व्येञ्¦ r. 1st cl. (व्ययति-ते)
1. To cover.
2. To sew.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्ये [vyē], 1 U. (व्ययति-ते, ऊत; Caus. व्याययति-ते; desid. विव्यासति)

To cover.

To sew.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्ये cl.1 P. A1. ( Dha1tup. xxili , 38 ) व्ययति, ते( pf. P. विव्याय, 2. sg. विव्ययिथGr. ; 2. du. विव्यथुस्RV. ; A1. विव्येib. -व्ययां चकारS3Br. ; aor. अव्यत्, अव्यतRV. ; अव्यासीत्, अव्यास्तGr. ; Prec. वीयात्, व्यासीष्टib. ; fut. व्याताib. ; व्यास्यति, तेib. ; व्ययिष्येGr2S3rS. ; ind.p. -वीयBr. etc. ; -वायGr. ) , to cover , clothe , wrap , envelop (A. also , " one's self ") RV. TS. TBr. : Pass. वीयते( pr. p. वीयमान) , to be covered etc. TS. : Caus. व्याययतिGr. : Desid. विव्यासति, तेib. ; Intens. वेवीयते, वाव्येति, वाव्या-तिib.

"https://sa.wiktionary.org/w/index.php?title=व्ये&oldid=302741" इत्यस्माद् प्रतिप्राप्तम्