व्योम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्योम, [न्] क्ली, (व्ये ञै वृतौ + “नामन् सीम- न्निति ।” उणा० ४ । १४६ । इति निपातनात् साधुः । यद्वा, “विपूर्ब्बादवतेर्व्याप्त्यर्थत्वात् औणादिके ‘सर्व्वधातुभ्यो मनिन् ।’ इति सूत्रेण मनिन्प्रत्यये ‘ज्वरत्वरस्रिव्यविमवामुपधायाश्च ।’ इत्युटि गुणः । व्यवति व्याप्नोति सर्वं जगत् । यद्वा अवतिर्गत्यर्थः भावे मन् ओम् । अवनं गमनं विविधमस्मिन् विद्यते । यद्वा रक्ष- णार्थः विशेषेणावति प्राणिनोऽवकाशप्रदानेन । उणादौ तु नामन् सीमन् व्योमन् इत्यादिना व्येञ् संवरणे इत्यस्मान्मनिनि उत्वं निपात्यतें । दीयते तद्बायुना व्योम । तथाच निरुक्तम् योनिरन्तरिक्षं महानवयवः परिवीतो वायुना इति ।” इति निघण्टुटीका । १ । ३ । ३ ।) आकाशः । इत्यमरः ॥ (यथा, रघुः । ४ । २९ । “रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसन्निभैः । भुवस्तलमिव व्योम कुर्व्वन् व्योमेव भूतलम् ॥”) जलम् । भास्करस्यार्च्चनाश्रयः । इति मेदिनी ॥ अभ्रकम् । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्योम (for 2. See. col. 3) , in comp. for 2. व्योमन्.

व्योम m. (for 1. See. col. 2) N. of a son of दशा-र्हPur. ( v.l. for व्योमन्).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of दशार्ह, and father of जीमूत. भा. IX. २४. 3-4; Br. III. ७०. ४१; M. ४४. ४०; वा. ९५. ४०; Vi. IV. १२. ४१.
(II)--a son of Maya and follower of Kamsa, came to Vraja in the guise of a Gopa, and mixed in a game with Gopas. Removed a good number of them to a cave near- by. Finding the numbers reduced, कृष्ण spotted out the mischievous foe and killed him on the spot. भा. X. ३७. २८-32.
(III)--one of the ten horses of the moon's chariot. Br. II. २३. ५७.
(IV)--the intervening space between heaven and earth. M. 2. ३२. [page३-352+ ३१]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VYOMA : A King born in the dynasty of Bharata, the son of Duṣyanta. It is mentioned in Bhāgavata, Skandha 9, that Vyoma was the son of Dāśārha and the father of Jīmūta.


_______________________________
*4th word in right half of page 888 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=व्योम&oldid=504719" इत्यस्माद् प्रतिप्राप्तम्