व्योमन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्योमन् नपुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।1।4

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्योमन्¦ न॰ व्ये--मनिन् पृषो॰।

१ आकाशे अमरः।

२ अभ्रके(आव) राजनि॰।

३ जले च

४ सूर्य्यार्च्चाश्रये मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्योमन्¦ n. (-म)
1. Sky, heaven, atmosphere.
2. Water.
3. A temple, sacred to the sun, or place where he is especially worshipped.
4. Talc. E. व्येञ् to cover, Una4di aff. मनिन्, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्योमन् [vyōman], n. [व्ये-मनिन् पृषो˚ Uṇ.4.15]

The sky, atmosphere; अस्त्वेवं जडधामता तु भवतो यद् व्योम्नि विस्फूर्जसे K. P.1; Me.53; R.12.67; N.22.54.

Waret.

A temple sacred to the sun.

Talc. -Comp. -आख्यम् talc, mica. -उदकम् rain-water, dew. -केशः, -कोशनm. an epithet of Śiva. -गः a divine being. -गङ्गा the heavenly Ganges. -गमनीविद्या the magic art of flying.-चरः a planet. -चारिन् m.

a god.

a bird.

a saint.

a Brāhmaṇa.

a heavenly body. -धारणः mercury. -धूमः a cloud. -देवः N. of Śiva. -नाशिका a kind of quail. -पुष्पम् an impossibility, absurdity (as a flower in the air). -मञ्जरम्, -मण्डलम् a flag, banner. -माय a. reaching to the sky. -मुद्गरः a gust of wind. -यानम् a celestial car. -रत्नम् the sun. -सद् m.

a deity, god.

a Gandharva; ज्वलन्मणि व्योमसदां सना- तनम् Ki.8.1.

a spirit. -संभवा a spotted cow. -स्थली the earth. -स्पृश् a. 'sky-touching', very lofty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्योमन्/ व्य्--ओमन् mfn. (for 2. See. s.v. )one who cannot be saved (?) Ka1t2h.

व्योमन्/ व्यो m. (for 1. See. p. 1029 , col. 1 ; accord. to Un2. iv , 150 fr. व्येaccord. to others fr. वि-अव्or वे)heaven , sky , atmosphere , air( व्योम्ना, व्योम-मार्गेणor -वर्त्मना, " through the air ") RV. etc.

व्योमन्/ व्यो m. space Kap.

व्योमन्/ व्यो m. ether (as an element) Ka1v. Pur. Sus3r.

व्योमन्/ व्यो m. wind or air (of the body) BhP.

व्योमन्/ व्यो m. water L.

व्योमन्/ व्यो m. talc , mica L.

व्योमन्/ व्यो m. a temple sacred to the sun L.

व्योमन्/ व्यो m. a partic. high number L.

व्योमन्/ व्यो m. the 10th astrol. mansion VarBr2S.

व्योमन्/ व्यो m. preservation , welfare TS. (= रक्षणSch. )

व्योमन्/ व्यो m. a partic. एका-हS3rS.

व्योमन्/ व्यो m. N. of प्रजा-पतिor the Year (personified) TS. VS. ( Mahi1dh. )

व्योमन्/ व्यो m. of विष्णुVishn2.

व्योमन्/ व्यो m. of a son of दशार्हHariv. Pur. ( v.l. व्योम).

"https://sa.wiktionary.org/w/index.php?title=व्योमन्&oldid=504720" इत्यस्माद् प्रतिप्राप्तम्