व्रश्च्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रश्च्(ओ, उ)ओद्रश्चु¦ r. 6th cl. (वृश्चति) To cut, to tear, to wound.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रश्च् [vraśc], 6 P. (वृश्चति, वृक्ण; caus. व्रश्चयति-ते; desid. विव्रश्चिषति) or (विव्रक्षति)

To cut, cut up or asunder, tear, lacerate.

To wound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रश्च् (See. वृक्) cl.6 P. ( Dha1tup. xxviii , 11 ) वृश्चति( pr. p. वृक्णन्[?] BhP. ; pf. वव्रश्च, चिथGr. ; aor. अव्रश्चीत्, अव्राक्षीत्ib. ; वृक्षिBr. ; fut. व्रश्चिता, व्रष्टाGr. ; व्रश्चिष्यति, व्रक्ष्यतिib. ; ind.p. व्रश्चित्वाib. ; वृष्ट्वाAV. ; वृक्त्वीRV. ; -व्रश्चम्, -वृत्च्यBr. etc. ) , to cut down or off or asunder , cleave , hew , fell (a tree) RV. etc. etc. : Pass. वृश्च्यते(in AV. also वृश्चते) , to be cut down or off etc. : Caus. व्रश्चयति( aor. अवव्रश्चत्) Gr. : Desid. विव्रश्चिषति, विव्रक्षतिib. : Intens. वरीवृश्च्यते, वरीवृत्चीतिib.

"https://sa.wiktionary.org/w/index.php?title=व्रश्च्&oldid=304253" इत्यस्माद् प्रतिप्राप्तम्