सामग्री पर जाएँ

व्राज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्राजः [vrājḥ], 1 Going, motion.

A multitude (Ved.).

A domestic cock.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्राज m. (for 2. See. below) going , movement , motion MW.

व्राज m. (for 1. See. above ) = 2. व्रज, a troop , host , band(710503 अम्ind. in troops) AV.

व्राज m. a domestic cock L.

व्राज 1. 2. व्राजetc. See. p. 1042 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=व्राज&oldid=304284" इत्यस्माद् प्रतिप्राप्तम्