व्रीडन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रीडनम्, क्ली, (व्रीड + ल्युट् ।) लज्जा । यथा, -- “अथ मन्दाक्षमन्दास्यं लज्जा लज्या च ह्रीस्त्रपा । व्रीडो व्रीडा व्रीडनञ्च लज्जापर्य्याय ईरितः ॥” इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रीडन¦ n. (-नं) Bashfulness, modesty. E. व्रीड् to be ashamed, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रीडनम् [vrīḍanam], 1 Shame.

Modesty.

Lowering, depression.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रीडन n. lowering , depression RPra1t.

व्रीडन n. shame , bashfulness L.

"https://sa.wiktionary.org/w/index.php?title=व्रीडन&oldid=504730" इत्यस्माद् प्रतिप्राप्तम्