व्रीड्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रीड्¦ r. 4th cl. (व्रीड्यते)
1. To be modest, to be bashful or ashamed.
2. To throw, to direct or send.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रीड् [vrīḍ], 4 P. (व्रीड्यति)

To be ashamed, feel shame.

To throw, cast, send forth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रीड् cl.1 A1. व्रीडते( accord. to Dha1tup. xxvi , 18 also cl.4. P. व्रीड्यति; pf. विव्रीडGr. ; aor. अव्रीडीत्ib. ; fut. व्रीडिता, व्रीडिष्यतिib. ) , to be ashamed , feel shame , be bashful or modest MBh. Ka1v. etc. ; ( cl.4. P. )to throw , hurl Vop. Sch. : Caus. (or cl.10 P. ) व्रीडयति= वीडयति, to make firm Nir. v , 16 (See. वीड्).

"https://sa.wiktionary.org/w/index.php?title=व्रीड्&oldid=304544" इत्यस्माद् प्रतिप्राप्तम्