व्ली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्ली, ग, गि गतिवृत्योः । इति कविकल्पद्रुमः ॥ (क्र्या०-प्या०-पर०-सक०-अनिट् ।) अन्तःस्थ- तृतीयोपधः । गि, व्लिनाति । व्लीनः वीनिः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्ली¦ गतौ वृतौ च क्र्यादि॰ पा॰ प॰ सक॰ अनिट्। (व्लि)व्ली-नाति अव्लैषीत्।परिशिष्टम्। ¦

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्ली¦ r. 9th cl. (व्लिनाति or व्लीनाति)
1. To choose or select.
2. To hold, to maintain.
3. To go.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्ली [vlī], 9 P. (व्लिनाति rarely व्लीनाति, Caus. व्लेपयति)

To go, move.

To support, hold, maintain.

To choose, select.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्ली (or ब्ली; See. व्री) , cl.9. P. ( Dha1tup. xxxi , 32 ) व्लीनाति, or व्लिनाति( pf. विव्लायGr. ; aor. अव्लैषीत्ib. ; fut. व्लेताib. ; व्लेष्यतिBr. ; ind.p. -व्लीयib. ) , to press down , crush , cause to fall Br. ( Dha1tup. also , " to choose , select " ; " to go , move " ; " to hold , maintain , support ") : Pass. व्लीयते, to sink down , collapse , succumb Pan5cavBr. MaitrUp. : Caus. व्लेपयति( aor. अविव्लिर्पत्) Pa1n2. 7-3 , 36 ; 86 : Desid. विव्लीषतिGr. : Intens. वेव्लीयते, to sink down MaitrS. ; वेव्लयीतिवेव्लेतिGr.

"https://sa.wiktionary.org/w/index.php?title=व्ली&oldid=304782" इत्यस्माद् प्रतिप्राप्तम्