शंसा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसा, स्त्री, (शंस + अः । स्त्रियां टाप् ।) वाक्यम् । वाञ्छा । इति मेदिनी ॥ प्रशंसा । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसा¦ स्त्री शन्स--अ।

१ वाक्ये।

२ वाञ्छायां मेदि॰।

३ प्रशंसायाञ्च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसा¦ f. (-सा)
1. Narrating.
2. Wish, desire.
3. Praise, flattery, eulo- gium. E. शंस् to praise, &c., affs. अङ् and टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसा [śaṃsā], [शंस्-अ]

Praise.

Wish, desire, hope.

Repeating, narrating.

Reciting.

Conjecture, belief; मातास्य युगपद् वाक्यं विप्रियं प्रियशंसया Rām.2.72.41 (com. प्रियशंसया प्रियशङ्कया).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसा f. praise , flattery , eulogium Ka1v.

शंसा f. wish , desire W.

शंसा f. speech , utterance , announcement R.

"https://sa.wiktionary.org/w/index.php?title=शंसा&oldid=305395" इत्यस्माद् प्रतिप्राप्तम्