शंस्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्यः, त्रि, (शंस + ण्यत् । “ईडवन्दवृशंसदुहां ण्यतः ।” ६ । १ । २१४ । इत्याद्युदात्तः ।) हिंस्यः । स्तुत्यः । शन्सधातोः घ्यण्प्रत्ययेन निष्पन्नमेतत् ॥

"https://sa.wiktionary.org/w/index.php?title=शंस्यः&oldid=169357" इत्यस्माद् प्रतिप्राप्तम्