शकटहा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकटहा, [न्] पुं, (शकटं हन्तीति । हन् + किप् ।) श्रीकृष्णः । इति हेमचन्द्रः ॥ (एतद्वि- वरणं भागवगे १० स्कन्धे ७ अध्याये तथा हरिवंशे ६१ अध्याये च द्रष्टव्यम ॥) शकट- नाशके, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=शकटहा&oldid=169362" इत्यस्माद् प्रतिप्राप्तम्