शकधूम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकधूम/ शक--धूम m. the smoke of burnt or burning cow-dung AV.

शकधूम/ शक--धूम m. (prob.) N. of a नक्षत्रib.

शकधूम/ शक--धूम m. a priest who augurs by means of cow-dung Kaus3.

"https://sa.wiktionary.org/w/index.php?title=शकधूम&oldid=305689" इत्यस्माद् प्रतिप्राप्तम्