शकलपरिधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकलपरिधि पु.
(शकलश्च परिधिश्च) लकड़ी की फर्रि (यां) एवं परिधि (यां), का.श्रौ.सू. 5.6.6 (इध्मस्थाने शकलपरिधी न्निधाय मरुद्भ्यो गृहमेधिभ्यः सायं चरुः पयसि; साकमेधः); द्रष्टव्य - श.ब्रा. 2.5.3.4-5; परिधीन्श्च शकलान् च।

"https://sa.wiktionary.org/w/index.php?title=शकलपरिधि&oldid=480438" इत्यस्माद् प्रतिप्राप्तम्