शकलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकलम्, क्ली, (शक्नोतीति । शक् + “शकिशम्यो- र्नित् ।” उणा० १ । १११ । इति कलः ।) त्वक् । खण्डम् । (यथा, रघुः । २ । ४६ । “अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्व्वन् ॥”) रागवस्तु । वल्कलम् । इति मेदिनी ॥ शल्कम् । आ~श इति भाषा । इति शकलिन्शब्ददर्शतात् ॥

"https://sa.wiktionary.org/w/index.php?title=शकलम्&oldid=169365" इत्यस्माद् प्रतिप्राप्तम्