शकलीकृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकलीकृत¦ mfn. (-तः-ता-तं) Parted, cut in pieces, wounded, E. शकल, कृत made, च्वि aug.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकलीकृत/ शकली--कृत mfn. broken or cut in pieces , reduced to fragments , smashed , bruised , divided MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=शकलीकृत&oldid=305843" इत्यस्माद् प्रतिप्राप्तम्