शकुली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुली, स्त्री, (शकुल + ङीष् ।) मत्स्यविशेषः । मृगाल् इति भाषा । महाशकुल इति केचित् । अस्या आकारो गुणाश्च । “शकुली रोहिताकारा भूमौ प्रायश्चरत्यसौ । गुर्व्वी पाके च मधुरा भेदिका दोषकोपना ॥” इति राजवल्लभः ॥ पुस्तकान्तरे शकली इति च पाठः ॥ (नदी- विशेषः । यथा, मार्कण्डेये । ५७ । २३ । “सुमेरुजा शुक्तिमती शकुली त्रिदिवा क्रमुः । स्कन्धपादप्रसूता वै तामान्या वेगवाहिनी ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुली पुं।

मत्स्यः

समानार्थक:पृथुरोमन्,झष,मत्स्य,मीन,वैसारिण,अण्डज,विसार,शकुली,अनिमिष

1।10।17।2।2

पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः। विसारः शकुली चाथ गडकः शकुलार्भकः॥

सम्बन्धि2 : धीवरः,मत्स्यस्थापनपात्रम्,मत्स्यवेधनम्

वृत्तिवान् : धीवरः

 : गडकमत्स्यः, शकुलार्भकमत्स्यः, बहुदंष्ट्रः_मत्स्यः, शिशुमार-आकारमत्स्यः, नलवनचारिणो_मत्स्यविशेषः, प्रोष्ठीमत्स्यः, शफरीमत्स्यः, अण्डादचिरनिर्गतमत्स्यसङ्घम्, मत्स्यविशेषः, रोहितमत्स्यः, मद्गुरमत्स्यः, शालमत्स्यः, राजीवमत्स्यः, शकुलमत्स्यः, तिमिमत्स्यः, तिमिङ्गलमत्स्यः, मद्गुरस्य_स्त्री

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुली f. See. below.

"https://sa.wiktionary.org/w/index.php?title=शकुली&oldid=306277" इत्यस्माद् प्रतिप्राप्तम्