शकृत्करि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकृत्करिः, पुं, स्त्री, (शकृत् करोतीति । शकृत् + कृ + “स्तम्बशकृतोरिन् ।” ३ । २ । २४ । इति इन् ।) वत्सः । इत्यमरः ॥ दन्त्यादिरिति विद्याविनोदः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकृत्करि पुं।

वृषभवत्सः

समानार्थक:शकृत्करि,वत्स

2।9।62।1।1

शकृत्करिस्तु वत्सस्याद्दम्यवत्सतरौ समौ। आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः॥

जनक : वृषभः

 : सद्योजातवृषभवत्सः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकृत्करि¦ पु॰ शकृत् किरति कॄ--इन्।

१ गवादीनां

२ वत्से

२ वत्सायां स्त्री ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकृत्करि¦ mf. (-रिः-री) A calf. E. शकृत् ordure. कृ to make, इन् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकृत्करि/ शकृत्--करि m. " dung-making " , a calf. L. (See. Pa1n2. 3-2 , 24 ).

"https://sa.wiktionary.org/w/index.php?title=शकृत्करि&oldid=306288" इत्यस्माद् प्रतिप्राप्तम्