शक्तः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तः, त्रि, (शक + क्तः ।) शक्तिविशिष्टः । समर्थः । तत्पर्य्यायः । सहः २ क्षमः ३ प्रभुः ४ उष्णुः ५ । इति हेमचन्द्रः ॥ (यथा, मनुः । ९ । २०७ । “भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्म्मणा । न निर्भाज्यः स्वकादंशात् किञ्चिद्दत्वोपजीव- नम् ॥”) प्रियंवदः । इति शक्नशब्दटीकायां स्वामी ॥

"https://sa.wiktionary.org/w/index.php?title=शक्तः&oldid=169416" इत्यस्माद् प्रतिप्राप्तम्