शक्तुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तुकः, पुं, विषभेदः । तस्य लक्षणस्वरूपे यथा, “यद्ग्रन्थिः शक्तुकेनैव पूर्णमध्यः स शक्तुकः ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=शक्तुक&oldid=169436" इत्यस्माद् प्रतिप्राप्तम्