शक्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्रः, पुं, (शक्नोति दैत्यान् नाशयितुम् । शक + “स्फायितञ्चीति ।” उणा० २ । १३ । इति रक् ।) इन्द्रः । इत्यमरः । (यथा, रघुः । ३ । ३९ । “धनुर्भृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ॥”) कुटजवृक्षः । अर्ज्जुनवृक्षः । इति मेदिनी ॥ ज्येष्ठानक्षत्त्रम् । यथा, -- “शक्रो निरृतिस्तोयं विश्वविरिञ्ची हरिर्वसु- र्व्वरुणः । अजपादोऽहिव्रध्नः पूषा चेतीश्वरा भानाम् ॥” इति ज्योतिस्तत्त्वम् ॥ चतुद्दशन्द्रा यथा, -- “विश्वभुक् च विपश्चिद्यः सुवित्तिः शिविरेव च । विभुर्मनोजवश्चैव तथौजस्वी वडिस्तथा ॥ अद्भुतश्च तथा शान्तिस्तथा देवचरो वृषः । ऋतधामा दिवःस्वामी शुचिः शक्राश्चतुर्द्दश ॥” * ब्राह्मदिनमासाब्देषु इन्द्राणां नाशसंख्या यथा । “ब्राह्मे दिने वै नश्यन्ति चतुर्द्दश पुरन्दराः । शतानि मासि चत्वारि विंशत्या सहितानि च । अब्दे पञ्चसहस्राणि चत्वारिंशच्छतानि च ॥” इत्याद्ये वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥ इन्द्रत्वप्राप्तिकारणं यथा, -- इन्द्र उवाच । “रमाकान्त भवत्प्रीत्यै कृतं क्रतुशतं पुरा । तेन पुण्येन सम्प्राप्तं मया पौरन्दरं पदम् ॥ इदानीं नूतनः कोऽपि जातो दिवि पुरन्दरः । न तेन धर्म्मो विहितो न तेन क्रतवः कृताः । मम सिंहासनं दिव्यं कथमाक्रान्तमच्युत ॥ इत्येवं वदतस्तस्य श्रुत्वा वाक्यं रमापतिः । उन्मीलितस्मिताक्षोऽसावुवाच मधुरं वचः ॥ श्रीभगवानुवाच । देवादयो मनुष्यान्ता मम सेवापरायणाः । मद्याजनरता लोका मद्भक्तिस्तुतिपाठकाः ॥ मन्मूर्त्तिषु कृतध्याना मत्कथाश्रवणा इह । मत्पादोदकनैवेद्यभोजिनोऽन्वहमेव ये ॥ मन्नामकीर्त्तनपरा मम स्मृतिपरायणाः । मन्मन्त्रजापका नित्यमनन्याश्रयसम्पदः ॥ किं विधित्वं किमिन्द्रत्वं देवत्वमपरं किमु । तेषामलभ्यं यत्किञ्चित् दुर्लभं नास्ति संसृतौ ॥ किं दानैरल्पफलदैः किं तपोभिः किमध्वरैः । सेव्यमानैः क्षितितले स मम प्रीतिमान् सदा ॥ इन्द्र उवाच । भगवन् कर्म्मणा केन स त्वत्प्रीतिपरो भवेत् । तद्वदस्व महाबाहो प्रपन्नभयभञ्जन ॥ श्रीभगवानुवाच । अनेकधा मद्भजनं मम प्रीतिकरं परम् । यद्भक्त्या तत् पदं लेभे तत् शृणुष्व पुरन्दर ॥ जपत्यष्टादशाध्यायगीतानां श्लोकपञ्चकम् । तया भक्त्या तु संप्राप्तं तव साम्राज्यमुत्त- मम् ॥” इति पाद्मोत्तरखण्डे ९६ अध्यायः ॥ (समर्थे, त्रि । यथा, ऋग्वेदे । ४ । १६ । ६ । “विश्वानि शक्रो नर्य्याणि विद्वा- नपो रिरेच सखिभिर्निकामैः ॥” “विद्बान् जानन् शक्रः समर्थ इन्द्रः ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्र पुं।

इन्द्रः

समानार्थक:इन्द्र,मरुत्वत्,मघवन्,बिडौजस्,पाकशासन,वृद्धश्रवस्,सुनासीर,पुरुहूत,पुरन्दर,जिष्णु,लेखर्षभ,शक्र,शतमन्यु,दिवस्पति,सुत्रामन्,गोत्रभिद्,वज्रिन्,वासव,वृत्रहन्,वृषन्,वास्तोष्पति,सुरपति,बलाराति,शचीपति,जम्भभेदिन्,हरिहय,स्वाराज्,नमुचिसूदन,सङ्क्रन्दन,दुश्च्यवन,तुराषा,मेघवाहन,आखण्डल,सहस्राक्ष,ऋभुक्षिन्,कौशिक,घनाघन,पर्जन्य,हरि

1।1।42।1।3

जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः। सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा॥

पत्नी : शची

सम्बन्धि2 : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्

जन्य : जयन्तः

सेवक : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्,देवरथः,देवसभा,देववृक्षः,अश्विनीकुमारौ,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः,देवशिल्पिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

शक्र पुं।

कुटजः

समानार्थक:कुटज,शक्र,वत्सक,गिरिमल्लिका

2।4।66।2।3

श्रीपर्णमग्निमन्थः स्यात्कर्णिका गणिकारिका। जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका॥

अवयव : कुटजबीजम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्र¦ पु॰ शक--रक्।

१ इन्द्रे अमरः।

२ कुटजवृक्षं

३ अर्जुनवृक्षे मेदि॰।

४ ज्येष्ठानक्षत्रे

५ पेचके च। इन्द्रस्यचतुर्दशविधत्वम् भन्वन्तरभेदेन इन्द्रशब्दे दर्शितमतःतत्संख्यासाम्यात्

६ चतुर्दशसंख्यायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्र¦ m. (-क्रः)
1. INDRA, the chief of the inferior gods, and ruler of [Page703-b+ 60] Swarga or paradise.
2. A plant, (Wrightea antidysenterica.)
3. A tree, (Pentaptera arjuna.)
4. An owl.
5. The number “fourteen” E. शक् to possess power, Una4di aff. रक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्रः [śakrḥ], [शक्-रक्]

N. of Indra; एकः कृती शकुन्तेषु यो$न्यः शक्रान्न याचते Kuval.

The Arjuna tree.

The Kuṭaja tree.

An owl.

The asterism ज्येष्ठा.

The number 'fourteen'.

N. of Śiva.

Lord; शक्रप्रस्थस्य शक्रेण विरुद्धो$यमभूत् सदा Śiva B.9.5. -Comp. -अशनः the Kuṭaja tree. (-नम्) an intoxicating drink prepared from hemp. -आख्यः an owl.

आत्मजः Jayanta, son of Indra.

Arjuna. -उत्थानम्, -उत्सवः a festival in honour of Indra on the 12th day of the bright half of Bhādrapada. -काष्ठा the cast. -गोपः a kind of red insect; cf. इन्द्रगोप; अविरलविततेव शक्रगोपैररुणित- नीलतृणोलपा धरित्री Ki.1.3. -जः, -जातः a crow. -जालम् magic, sorcery. -जीत्, -भिद् m. epithets of Meghanāda, son of Rāvaṇa. -द्रुमः the Devadāru tree. -धनुस् n.,-शरासनम् the rain-bow. -ध्वजः a flag set up in honour of Indra; जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम् Mb. 3.146.7. -पर्यायः the Kuṭaja tree.

पादपः the Kuṭaja tree.

the Devadāru tree. -प्रस्थम् = इन्द्रप्रस्थ q. v. -भवनम्, -भुवनम्, -वासः heaven, paradise.-भूभवा colocynth. -मातृका a wooden post for supporting Indra's banner. -मूर्धन् m., -शिरस् n. an anthill, a hillock. -लोकः the world of Indra. -वल्ली colocynth (इन्द्रवारुणी). -वाहनम् a cloud. -शाखिन् m. the Kuṭaja tree. -शाला a sacrificial ground. -सारथिः 'the charioteer of Indra', an epithet of Mātali.

सुतः an epithet of Jayanta.

of Arjuna.

of Vāli.-सृष्टा yellow myrobalan.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्र mf( आ)n. strong , powerful , mighty (applied to various gods , but esp. to इन्द्र) RV. AV. TBr. La1t2y.

शक्र m. N. of इन्द्रMBh. Ka1v. etc.

शक्र m. of an आदित्यMBh. Hariv.

शक्र m. of the number " fourteen " Gan2it.

शक्र m. Wrightia Antidysenterica L.

शक्र m. Terminalia Arjuna L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(शतक्रतु) a son of Aditi, and surname of Indra (s.v.); his brother Upendra; फलकम्:F1:  भा. VI. 6. ३९; १०. १८; Br. II. 6. ११; वा. ३०. ९५, १०९; ६१. ३०; ९६. १९६; ९७. २३.फलकम्:/F deceived राजि accepting him to be his son in the first instance and finally contrived to oust him from Indrahood. फलकम्:F2:  वा. ९२. ८८.फलकम्:/F [page३-360+ ३२]
(II)--a son of शोणाश्व. M. ४४. ७९.
(III)--a son of शूर. वा. ९६. १३७.
(IV)--an आदित्य. Vi. I. १५. १३०.
(V)--Indra; फलकम्:F1:  Vi. V. ११. 1; २९. 1; ३०. 4 and २६; ३४. 1.फलकम्:/F attended on Diti and cut the embryo in seven parts and later into forty-nine pieces; these are the Maruts; फलकम्:F2:  Ib. I. २१. ३३, ४०.फलकम्:/F city of वशन्कसार; फलकम्:F3:  Ib. II. 8. 9.फलकम्:/F joined बृहस्पति in the तार- कामय; फलकम्:F4:  Ib. IV. 6. १६.फलकम्:/F father of Arjuna. फलकम्:F5:  Ib. IV. २०. ४०.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAKRA : A synonym of Indra. (See under Indra)


_______________________________
*4th word in left half of page 668 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शक्र&oldid=504751" इत्यस्माद् प्रतिप्राप्तम्