शङ्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्कः, पुं, शकटादिवाहकवृषभः । यथा, -- “स्कन्धवाहस्तु शङ्कश्च शृङ्गी गौरक्षधूर्त्तिलः ।” इति हारावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्क¦ पु॰ शक--अच् वा + सुम्। शकटादिवाहकवृषे हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्क¦ m. (-ङ्कः) A draft-ox. f. (-ङ्का)
1. Fear, terror, apprehension.
2. Doubt, uncertainty.
3. An objection started in disputation.
4. Suspicion, expectation.
5. Belief, understanding, impression.
6. A species of the Dandaka metre. E. शकि to fear, affs. अङ् and टाप् | [Page704-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्कः [śaṅkḥ], A draught-ox.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्क m. (for 2. See. below) fear , doubt(See. comp. )

शङ्क m. N. of a king Buddh. (See. शङ्कन)

शङ्क m. a bull L.

"https://sa.wiktionary.org/w/index.php?title=शङ्क&oldid=504755" इत्यस्माद् प्रतिप्राप्तम्