शङ्का

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्का, स्त्री, (शङ्क + अः । स्त्रियां टाप् ।) त्रासः । (यथा, हितोपदेशे । “शङ्काभिः सर्व्वमाक्रान्तमन्नं पानञ्च भूतले । प्रवृत्तिः कुत्र कर्त्तव्या जीवितव्यं कथं नु वा ॥”) वितर्कः । इति मेदिनी ॥ (यथा, भागवते । ८ । २ । ६ । “यत्र संगीतसन्नादैर्नदद्गुहममर्षया । अभिगर्ज्जन्ति हरयः श्लाघिनः परशङ्कया ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्का¦ स्त्री शकि--अ।

१ त्रासे

२ वितर्के मेदि॰

३ संशये च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्का [śaṅkā], [शङ्क्-अ]

Doubt, uncertainty.

Hesitation, scruple.

Suspicion, distrust, misgiving; अपाय- शङ्का; अरिष्टशङ्का &c.

Fear, apprehension, dread, alarm; जातशङ्कैर्देवैर्मेनका नामाप्सराः प्रेषिता Ś.1; कैकेयीशङ्कये- वाह R.12.2;13.42; Me.71.

Hope, expectation.

(Mistaken) belief, suspicion, (wrong) impression; स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया Ś.7.24; कुर्वन् वधू- जनमनःसु शशाङ्कशङ्काम् Ki.5.42; हरिततृणोद्गमशङ्कया 5.38.

An objection started in disputation.

Presumption. -Comp. -अन्वित, -आकुल a. filled with fear or doubt, doubtful, afraid. -अभियोगः a charge on suspicion. -आस्पदम् a matter of doubt. -निवृत्तिः f. solving or clearing a doubt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्का f. See. below.

शङ्का f. ( ifc. f( आ). )apprehension , care , alarm , fear , distrust , suspicion of( abl. loc. , or प्रतिwith acc. , or comp. ; ब्रह्म-हत्या-कृता शङ्का, " the fear of having committed the murder of a Brahman " R. ; पाप-शङ्का न कतव्या, " no evil is to be suspected " Katha1s. ) S3Br. etc.

शङ्का f. doubt , uncertainty , hesitation MBh. Ka1v. etc.

शङ्का f. ( ifc. )belief. supposition , presumption (of or that any person or thing is-) ib.

शङ्का f. a subject started in disputation MW.

शङ्का f. a species of the दण्डकmetre W.

"https://sa.wiktionary.org/w/index.php?title=शङ्का&oldid=504756" इत्यस्माद् प्रतिप्राप्तम्