शङ्क्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्क् [śaṅk], 1 Ā. (शङ्कते, शङ्कित)

To doubt, be uncertain, hesitate, be doubtful; शङ्के जीवति वा न वा Rām.

To dread, fear, be afraid (with abl.); नाशङ्किष्ट विवस्वतः Bk.15.39; अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वतः Subhāṣ.

To suspect, mistrust, distrust; स्वैर्दोषैर्भवति हि शङ्कितो मनुष्यः Mk.4.2.

To think, believe, fancy, imagine, think probable, suspect, fear; त्वय्यासन्ने नयन- मुपरिस्पन्दि शङ्के मृगाक्ष्याः Me.97; नाहं पुनस्तथा त्वयि यथा हि मां शङ्कसे भीरु V.3.14; Bk.3.26; N.22.42.

To start an objection, raise a doubt or objection (about); अत्रेदं शङ्क्यते (often used in controversial language); न च ब्रह्मणः प्रमाणान्तरगम्यत्वं शङ्कितुं शक्यम् Sarva S. -Caus. To frighten, terrify.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शङ्क् cl.1 A1. ( Dha1tup. iv , 12 ) शङ्कते( ep. also P. ; aor. 2. sg. अशङ्कीस्, अशङ्किष्ट, शङ्किष्ठास्, शङ्किथास्MBh. etc. inf. शङ्कितुम्ib. ; ind.p. ; -शङ्क्यib. ; Gr. also pf. शशङ्केfut. शङ्किता, शङ्किष्यते) , to be anxious or apprehensive , be afraid of( abl. ) , fear , dread , suspect , distrust( acc. ) Br. MBh. ; to be in doubt or un certain about( acc. ) , hesitate MBh. Ka1v. etc. ; to think probable , assume , believe , regard is (with two acc. ) , suppose to be( शङ्के, " l think " , " I suppose " , " it seems to me ") ib. ; (in argumentative works) to ponder over or propound a doubt or objection: Pass. शङ्क्यते( aor. अशङ्कि) , to be feared or doubted etc. : Caus. शङ्कयति, to cause to fear or doubt , render anxious about( loc. ) Ma1lav.

"https://sa.wiktionary.org/w/index.php?title=शङ्क्&oldid=307858" इत्यस्माद् प्रतिप्राप्तम्