शची

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शची, स्त्री, (शचि + कृदिकारादिति ङीष् ।) इन्द्रपत्नी । तत्पर्य्यायः । पुलोमजा २ इन्द्राणी ३ । इत्यमरः ॥ शचिः ४ सची ५ सचिः ६ । इति भरतः ॥ पूतक्रतायी ७ पौलोमी ८ । इति जटा- धरः ॥ माहेन्द्री ९ जयवाहिनी १० ऐन्द्री ११ शतावरी १२ । इति शब्दरत्नावली ॥ (यथा, रघुः । ३ । २३ । “उमावृषाङ्कौ शरजन्मना यथा यथा जयजन्तेन शचीपुरन्दरौ । तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥”) शतमूली । स्त्रीकरणान्तरम् । तत्तु विष्टिकरण- मिति केचित् ॥ इति मेदिनी ॥ (कर्म्म । इति इति निघण्टुः । २ । १ ॥ यथा, ऋग्वेदे । ८ । ३२ । १५ । “न किरस्य शचीनां नियन्ता सुनृतानाम् ॥” प्रज्ञा । इति निघण्टुः । ३ । ९ ॥ वाक् । इति च निघण्टुः । १ । ११ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शची स्त्री।

शची

समानार्थक:पुलोमजा,शची,इन्द्राणी

1।1।45।1।2

पुलोमजा शचीन्द्राणी नगरी त्वमरावती। हय उच्चैःश्रवाः सूतो मातलिर्नन्दनं वनम्.।

पति : इन्द्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, अलौकिकचेतनः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शची f. the rendering of powerful or mighty help , assistance , aid ( esp. said of the deeds of इन्द्रand the अश्विन्s , instr. शच्याand शचीभिस्, often = " mightily " or , " helpfully ") RV.

शची f. kindness , favour , grace ib. AV. AitBr.

शची f. skill , dexterity RV. VS.

शची f. speech , power of speech , eloquence Naigh.

शची f. N. of the wife of इन्द्र(derived fr. शची-पतिSee. ) S3a1n3khGr2. MBh. etc.

शची f. of the authoress of RV. x , 159 (having the patr. Paulomi) Anukr.

शची f. Asparagus Racemosus L.

शची f. a kind of coitus L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of Puloma, consort of Indra and mother of Jayanta. Br. II. १३. ७९; III 6. २३; M. 6. २१; वा. ६८. २२, २४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚACĪ : Daughter of Pulomā and wife of Indra. The following information about Śacī is gathered from the Mahābhārata.

(1) It was from an aspect of Śacī that Pāñcālī, daughter of King Drupada was born. (Ādi Parva, Chapter 67, Verse 157).

(2) Śacī is seated on the best throne in the assembly of Devas in the court of Indra. (Sabhā Parva, Chapter 7, Verse 4).

(3) She worships Brahmā also in his court. (Sabhā Parva, Chapter 11, Verse 42).

(4) It was Śacīdevī, queen of Indra, who took Śrī Kṛṣṇa and Satyabhāmā, during their visit to Devaloka to the Devamātā. (mother of Devas). (Sabhā Parva, Dākṣi- ṇātyapāṭha, Chapter 38).

(5) When Indra, afflicted by Brahmahatyā, hid himself away from Devaloka Śacīdevī was kept under the pro- tection of Bṛhaspati. (Udyoga Parva, Chapter 11, Verse 20).

(6) While he was made Indra, Nahuṣa wanted to take Śacī for wife and she tried hard not to fall into his clutches. (See under Nahuṣa).

(7) Śacī was present at the birth of Subrahmaṇya. (Śalya Parva, Chapter 45, Verse 13).


_______________________________
*5th word in left half of page 660 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शची&oldid=504759" इत्यस्माद् प्रतिप्राप्तम्