शचीपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शचीपतिः, पुं, (शच्याः पतिः ।) इन्द्रः । इत्यमरः ॥ (यथा, मार्कण्डेये । १५ । ७० । “यदि जानासि धर्म्म त्वं त्वं वा शक्र शचीपते । मम यावत् प्रमाणन्तु शुभं तद्बक्तुमर्हतः ॥” कर्म्मपालके, त्रि । यथा ऋग्वेदे । ७ । ६७ । ५ । “शक्तं शचीपती शचीभिः ॥” “हे शचीपती शचीति कर्म्मनाम कर्म्मणां पालकौ ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शचीपति पुं।

इन्द्रः

समानार्थक:इन्द्र,मरुत्वत्,मघवन्,बिडौजस्,पाकशासन,वृद्धश्रवस्,सुनासीर,पुरुहूत,पुरन्दर,जिष्णु,लेखर्षभ,शक्र,शतमन्यु,दिवस्पति,सुत्रामन्,गोत्रभिद्,वज्रिन्,वासव,वृत्रहन्,वृषन्,वास्तोष्पति,सुरपति,बलाराति,शचीपति,जम्भभेदिन्,हरिहय,स्वाराज्,नमुचिसूदन,सङ्क्रन्दन,दुश्च्यवन,तुराषा,मेघवाहन,आखण्डल,सहस्राक्ष,ऋभुक्षिन्,कौशिक,घनाघन,पर्जन्य,हरि

1।1।43।1।4

वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः। जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः॥

पत्नी : शची

सम्बन्धि2 : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्

जन्य : जयन्तः

सेवक : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्,देवरथः,देवसभा,देववृक्षः,अश्विनीकुमारौ,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः,देवशिल्पिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शचीपति¦ पु॰

६ त॰। इन्द्रे अमरः। शचीभर्त्त्रादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शचीपति¦ m. (-तिः) INDRA. E. शची the wife of the deity, पति husband.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शचीपति/ शची--पति m. ( शची-)lord of might or help (applied to इन्द्रand the अश्विन्s) RV. AV.

शचीपति/ शची--पति m. N. of इन्द्रMBh. Ka1v. etc. (See. क्षिति-श्).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Indra; फलकम्:F1: Vi. I. 9. 7; V. २१. १६; ३४. २४.फलकम्:/F adhidevata for शुक्रग्रहम्; फलकम्:F2: Br. III. ६७. ९५; M. ९३. १४; २५१. 4.फलकम्:/F see Indra.

"https://sa.wiktionary.org/w/index.php?title=शचीपति&oldid=438280" इत्यस्माद् प्रतिप्राप्तम्