शच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शच्¦ r. 1st cl. (शचते) To speak articulatey, to say or tell. (इ) शचि r. 1st cl. (शञ्चते) To go, to move.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शच् [śac], 1 Ā. (शचते) To speak, say, tell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शच् cl.1 A1. शचते, to be strong etc. (in this sense a collateral form of शक्); to speak cut , speak , say , tell Dha1tup. vi , 4.

"https://sa.wiktionary.org/w/index.php?title=शच्&oldid=308564" इत्यस्माद् प्रतिप्राप्तम्