शठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शठ, वधक्लेशकैतवे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) क्लेशो दुःखानुभवः । कैतवं मित्रवञ्चनम् । शठति खलः साधुं वञ्चयतीत्यर्थः । इति दुर्गादासः ॥

शठ, क आलस्ये । गत्यसंस्कृतसंस्कृते । इति कवि- कल्पद्रुमः ॥ (चुरा०-पर०-अक०-सेट् ।) क, शाठयति वृद्धः क्रियासु मन्दः स्यादित्यर्थः । इति दुर्गादासः ॥

शठ, क ङ श्लाघे । इति कविकल्पद्रुमः ॥ (चुरा०- आत्म०-अक०-सेट् ।) क ङ, शाठयते । इति दुर्गादासः ॥

शठ, त् क दुर्व्वाचि । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-सक०-सेट् ।) शठयति नीचः कुत्सितं वदतीत्यर्थः । रमानाथस्तु सम्यग्भाषणे इति मत्वा शठयति सम्यग्वदती- त्यर्थ इत्याह । सम्यग्भाषणे इति जौमराः । समग्भावे इत्येके । इति दुर्गादासः ॥

शठम्, क्ली, (शठ + अच् ।) तगरम् । कुङ्कुमम् । लोहम् । इति राजनिर्घण्टः ॥

शठः, पुं, मध्यस्थपुरुषः । धूर्त्तः । (यथा, मनुः ॥ ४ । ३० । “पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान् शठान् । हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् ॥”) धुस्तूरः । इति मेदिनी ॥ शठस्य लक्षणम् ॥ यथा, -- “प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । व्यक्तापराधचेष्टश्च शठोऽयं कथितो बुधैः ॥” इति विष्णुपुराणे । ३ । १८ । २१ । श्लोकटीका ॥ चतुर्व्विधपत्यन्तर्गतपतिविशेषः । तस्य लक्षणम् । कामिनीविषयकपटपटुः । यथा, -- “मौलौ दाम विधाय भालफलके व्यालिख्य पत्रावलीं केयूरं भुजयोर्निधाय कुचयोर्व्विन्यस्य मुक्ता- स्रजम् । विश्वासं समुपार्ज्जयन् मृगदृशः काञ्चीनिवेश- च्छला- न्नीवीग्रन्थिमपाकरोति मृदुना हस्तेन वाम- भ्रुवः ॥” इति रसमञ्जरी ॥ (वृष्णिवंशीयविशेषः । यथा, हरिवंशे । भविष्य- पर्व्वणि । २ । ३ । “बलभद्रं शिनेः पुत्त्रं हार्द्दिक्यं शठसारणौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शठ वि।

वक्राशयः

समानार्थक:निकृत,अनृजु,शठ,व्याल

3।1।46।2।5

शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ। दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शठ¦ बधे सक॰ कैतवे क्लेशे च अक॰ भ्वा॰ पर॰ सेट्। शठतिअशाठीत् अशठीत्।

शठ¦ आलस्ये चु॰ पर॰ अक॰ सेट्। शाठयति ते अशीशठत् त।

शठ¦ दुष्टवचने अद॰ चु॰ उभ॰ सक॰ सेट्। शठयति ते अशशठत् त

शठ¦ न॰ शठ--अच्।

१ तगरे

२ कुङ्कुमे

३ लौहे च राजनि॰।

४ धूस्तूरे

५ मध्यस्थपुरुषे च पु॰।
“प्रियं वक्ति पुरो-ऽन्यत्र विप्रियं कुरुतं भृशम्। व्यक्तापराधचेष्टश्च शठो-ऽयं कथितो बुधैः” विष्णपु॰ उक्ते

६ धूर्त्ते त्रि॰ मेदि॰

७ नायकभेदे पु॰ तल्लक्षणं यथा
“शठाऽयमेकत्र बद्धभावो यः। दर्शितबहिरनुरागो विप्रि-यमन्यत्र गूढमाचरति” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शठ¦ mfn. (-ठः-ठा-ठं) Wicked, depraved, perverse, dishonest. m. (-ठः)
1. An umpire, a mediator, an arbitrator.
2. A rogne, a knave.
3. A blockhead, a fool.
4. An idler.
5. A false husband or lover, one who pretends affection to one female whilst his heart is fixed on another.
6. Thorn apple, (Dhatura metel.) n. (-ठं)
1. A sort of root, commonly Tagara.
2. Saffron.
3. Iron. E. शठ् to be wicked, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शठ [śaṭha], a. [शठ्-अच्]

Crafty, deceitful, fraudulent. dishonest, perfidious.

Wicked, depraved.

ठः A rogue, cheat, knave, swindler; Ms.4.3; Bg.18.28.

A false or deceitful lover (who pretends to love one woman while his heart is fixed on another); ध्रुवमस्मि शठः शुचि- स्मिते विदितः कैतववत्सलस्तव R.8.49;19.31; शठ इति मयि तावदस्तु ते परिचयवत्यवधीरणा प्रिये M.3.19; (the S. D. thus defines a शठ: शठो$यमेकत्र बद्धभावो यः । दर्शितबहिरनुरागो विप्रियमन्यत्र गूढमाचरति ॥ 74).

A fool, blockhead.

A mediator, arbitrator.

The Dhattūra plant.

An idler, a lazy fellow.

ठम् Iron.

Saffron. -Comp. -उदर्क a. deceitful in the end.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शठ mf( आ)n. false , deceitful , fraudulent , malignant , wicked A1past. Mn. MBh. etc.

शठ m. a cheat , rogue ( esp. a false husband or lover , who pretends affection for one female while his heart is fixed on another ; one of the four classes into which husbands are divided) W.

शठ m. a , fool , blockhead ib.

शठ m. an idler ib.

शठ m. a mediator , umpire L.

शठ m. the thorn-apple L.

शठ m. white mustard seed L.

शठ m. N. of an असुरMBh.

शठ m. of a son of वसु-देवHariv. ( v.l. गदand सुत)

शठ n. saffron L.

शठ n. Tabernaemontana Coronaria L.

शठ n. steel L.

शठ n. tin L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--went with कृष्ण to उपप्लाव्य to see the पाण्- डवस्; फलकम्:F1: भा. X. ७८. [९५ (V) 3].फलकम्:/F a son of Vasudeva and रोहिणी; father of several sons. फलकम्:F2: Br. III. ७१. १६४, १६९-70; Vi. IV. १५ 19.फलकम्:/F [page३-368+ २७]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAṬHA : An asura, son of Kaśyapaprajāpati by his wife Danu. (Ādi Parva, Chapter 65, Verse 29).


_______________________________
*13th word in right half of page 702 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शठ&oldid=438282" इत्यस्माद् प्रतिप्राप्तम्