शठता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शठता, स्त्री, (शठ + तल् ।) शठस्य भावः । तत्पर्य्यायः । माया २ शाठ्यम् ३ कुसृतिः ४ निकृतिः ५ । इति हेमचन्द्रः ॥ अन्यच्च । “अस्त्रियां कपटो व्याज उपधिर्दम्भ एव च । कूटं कल्कं छलं छद्म मिषकैरवकैतवम् ॥ अथ शाठ्यञ्च शठता कुसृतिर्निकृतिश्च सा । हिंसाफले चतुष्कं स्यात् शाठ्यपर्य्याय ईरितः ॥ पूर्व्वः कपटपर्य्यायः फले वञ्चनमात्रके । उभयोरेकपर्य्याय इति केचित् प्रचक्षते ॥” इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शठता¦ स्त्री शठस्य भावः तल्। शाठ्ये वञ्चनायाञ्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शठता¦ f. (-ता) Wickedness, depravity. E. शठ wicked, तल् aff.; also शठत्व n. (-त्वं) |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शठता/ शठ--ता f. ( L. )roguery , depravity , malice , wickedness(711757 -ता-चरणn. wicked or roguish conduct MW. )

"https://sa.wiktionary.org/w/index.php?title=शठता&oldid=504760" इत्यस्माद् प्रतिप्राप्तम्