शतकुम्भः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतकुम्भः, पुं, पर्व्वतविशेषः । इति शातकुम्भ- शब्दटीकायां भरतः ॥ (स्त्री, नदीतीर्थविशेषः । यथा, महाभारते । ३ । ८४ । १० । “सुगन्धां शतकुम्भाञ्च पञ्चयक्षाञ्च भारत । अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ॥”)

"https://sa.wiktionary.org/w/index.php?title=शतकुम्भः&oldid=508656" इत्यस्माद् प्रतिप्राप्तम्